वैयसन ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैयसनम्
वैयसने
वैयसनानि
ସମ୍ବୋଧନ
वैयसन
वैयसने
वैयसनानि
ଦ୍ୱିତୀୟା
वैयसनम्
वैयसने
वैयसनानि
ତୃତୀୟା
वैयसनेन
वैयसनाभ्याम्
वैयसनैः
ଚତୁର୍ଥୀ
वैयसनाय
वैयसनाभ्याम्
वैयसनेभ्यः
ପଞ୍ଚମୀ
वैयसनात् / वैयसनाद्
वैयसनाभ्याम्
वैयसनेभ्यः
ଷଷ୍ଠୀ
वैयसनस्य
वैयसनयोः
वैयसनानाम्
ସପ୍ତମୀ
वैयसने
वैयसनयोः
वैयसनेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैयसनम्
वैयसने
वैयसनानि
ସମ୍ବୋଧନ
वैयसन
वैयसने
वैयसनानि
ଦ୍ୱିତୀୟା
वैयसनम्
वैयसने
वैयसनानि
ତୃତୀୟା
वैयसनेन
वैयसनाभ्याम्
वैयसनैः
ଚତୁର୍ଥୀ
वैयसनाय
वैयसनाभ्याम्
वैयसनेभ्यः
ପଞ୍ଚମୀ
वैयसनात् / वैयसनाद्
वैयसनाभ्याम्
वैयसनेभ्यः
ଷଷ୍ଠୀ
वैयसनस्य
वैयसनयोः
वैयसनानाम्
ସପ୍ତମୀ
वैयसने
वैयसनयोः
वैयसनेषु
ଅନ୍ୟ