वैयल्कश ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैयल्कशः
वैयल्कशौ
वैयल्कशाः
ಸಂಬೋಧನ
वैयल्कश
वैयल्कशौ
वैयल्कशाः
ದ್ವಿತೀಯಾ
वैयल्कशम्
वैयल्कशौ
वैयल्कशान्
ತೃತೀಯಾ
वैयल्कशेन
वैयल्कशाभ्याम्
वैयल्कशैः
ಚತುರ್ಥೀ
वैयल्कशाय
वैयल्कशाभ्याम्
वैयल्कशेभ्यः
ಪಂಚಮೀ
वैयल्कशात् / वैयल्कशाद्
वैयल्कशाभ्याम्
वैयल्कशेभ्यः
ಷಷ್ಠೀ
वैयल्कशस्य
वैयल्कशयोः
वैयल्कशानाम्
ಸಪ್ತಮೀ
वैयल्कशे
वैयल्कशयोः
वैयल्कशेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैयल्कशः
वैयल्कशौ
वैयल्कशाः
ಸಂಬೋಧನ
वैयल्कश
वैयल्कशौ
वैयल्कशाः
ದ್ವಿತೀಯಾ
वैयल्कशम्
वैयल्कशौ
वैयल्कशान्
ತೃತೀಯಾ
वैयल्कशेन
वैयल्कशाभ्याम्
वैयल्कशैः
ಚತುರ್ಥೀ
वैयल्कशाय
वैयल्कशाभ्याम्
वैयल्कशेभ्यः
ಪಂಚಮೀ
वैयल्कशात् / वैयल्कशाद्
वैयल्कशाभ्याम्
वैयल्कशेभ्यः
ಷಷ್ಠೀ
वैयल्कशस्य
वैयल्कशयोः
वैयल्कशानाम्
ಸಪ್ತಮೀ
वैयल्कशे
वैयल्कशयोः
वैयल्कशेषु
ಇತರರು