वैमुक्त ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैमुक्तः
वैमुक्तौ
वैमुक्ताः
ಸಂಬೋಧನ
वैमुक्त
वैमुक्तौ
वैमुक्ताः
ದ್ವಿತೀಯಾ
वैमुक्तम्
वैमुक्तौ
वैमुक्तान्
ತೃತೀಯಾ
वैमुक्तेन
वैमुक्ताभ्याम्
वैमुक्तैः
ಚತುರ್ಥೀ
वैमुक्ताय
वैमुक्ताभ्याम्
वैमुक्तेभ्यः
ಪಂಚಮೀ
वैमुक्तात् / वैमुक्ताद्
वैमुक्ताभ्याम्
वैमुक्तेभ्यः
ಷಷ್ಠೀ
वैमुक्तस्य
वैमुक्तयोः
वैमुक्तानाम्
ಸಪ್ತಮೀ
वैमुक्ते
वैमुक्तयोः
वैमुक्तेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैमुक्तः
वैमुक्तौ
वैमुक्ताः
ಸಂಬೋಧನ
वैमुक्त
वैमुक्तौ
वैमुक्ताः
ದ್ವಿತೀಯಾ
वैमुक्तम्
वैमुक्तौ
वैमुक्तान्
ತೃತೀಯಾ
वैमुक्तेन
वैमुक्ताभ्याम्
वैमुक्तैः
ಚತುರ್ಥೀ
वैमुक्ताय
वैमुक्ताभ्याम्
वैमुक्तेभ्यः
ಪಂಚಮೀ
वैमुक्तात् / वैमुक्ताद्
वैमुक्ताभ्याम्
वैमुक्तेभ्यः
ಷಷ್ಠೀ
वैमुक्तस्य
वैमुक्तयोः
वैमुक्तानाम्
ಸಪ್ತಮೀ
वैमुक्ते
वैमुक्तयोः
वैमुक्तेषु
ಇತರರು