वैमी ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैमी
वैम्यौ
वैम्यः
ಸಂಬೋಧನ
वैमि
वैम्यौ
वैम्यः
ದ್ವಿತೀಯಾ
वैमीम्
वैम्यौ
वैमीः
ತೃತೀಯಾ
वैम्या
वैमीभ्याम्
वैमीभिः
ಚತುರ್ಥೀ
वैम्यै
वैमीभ्याम्
वैमीभ्यः
ಪಂಚಮೀ
वैम्याः
वैमीभ्याम्
वैमीभ्यः
ಷಷ್ಠೀ
वैम्याः
वैम्योः
वैमीनाम्
ಸಪ್ತಮೀ
वैम्याम्
वैम्योः
वैमीषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैमी
वैम्यौ
वैम्यः
ಸಂಬೋಧನ
वैमि
वैम्यौ
वैम्यः
ದ್ವಿತೀಯಾ
वैमीम्
वैम्यौ
वैमीः
ತೃತೀಯಾ
वैम्या
वैमीभ्याम्
वैमीभिः
ಚತುರ್ಥೀ
वैम्यै
वैमीभ्याम्
वैमीभ्यः
ಪಂಚಮೀ
वैम्याः
वैमीभ्याम्
वैमीभ्यः
ಷಷ್ಠೀ
वैम्याः
वैम्योः
वैमीनाम्
ಸಪ್ತಮೀ
वैम्याम्
वैम्योः
वैमीषु
ಇತರರು