वैमात्रेय ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैमात्रेयः
वैमात्रेयौ
वैमात्रेयाः
ସମ୍ବୋଧନ
वैमात्रेय
वैमात्रेयौ
वैमात्रेयाः
ଦ୍ୱିତୀୟା
वैमात्रेयम्
वैमात्रेयौ
वैमात्रेयान्
ତୃତୀୟା
वैमात्रेयेण
वैमात्रेयाभ्याम्
वैमात्रेयैः
ଚତୁର୍ଥୀ
वैमात्रेयाय
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
ପଞ୍ଚମୀ
वैमात्रेयात् / वैमात्रेयाद्
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
ଷଷ୍ଠୀ
वैमात्रेयस्य
वैमात्रेययोः
वैमात्रेयाणाम्
ସପ୍ତମୀ
वैमात्रेये
वैमात्रेययोः
वैमात्रेयेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैमात्रेयः
वैमात्रेयौ
वैमात्रेयाः
ସମ୍ବୋଧନ
वैमात्रेय
वैमात्रेयौ
वैमात्रेयाः
ଦ୍ୱିତୀୟା
वैमात्रेयम्
वैमात्रेयौ
वैमात्रेयान्
ତୃତୀୟା
वैमात्रेयेण
वैमात्रेयाभ्याम्
वैमात्रेयैः
ଚତୁର୍ଥୀ
वैमात्रेयाय
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
ପଞ୍ଚମୀ
वैमात्रेयात् / वैमात्रेयाद्
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
ଷଷ୍ଠୀ
वैमात्रेयस्य
वैमात्रेययोः
वैमात्रेयाणाम्
ସପ୍ତମୀ
वैमात्रेये
वैमात्रेययोः
वैमात्रेयेषु