वैम ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैमः
वैमौ
वैमाः
ಸಂಬೋಧನ
वैम
वैमौ
वैमाः
ದ್ವಿತೀಯಾ
वैमम्
वैमौ
वैमान्
ತೃತೀಯಾ
वैमेन
वैमाभ्याम्
वैमैः
ಚತುರ್ಥೀ
वैमाय
वैमाभ्याम्
वैमेभ्यः
ಪಂಚಮೀ
वैमात् / वैमाद्
वैमाभ्याम्
वैमेभ्यः
ಷಷ್ಠೀ
वैमस्य
वैमयोः
वैमानाम्
ಸಪ್ತಮೀ
वैमे
वैमयोः
वैमेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैमः
वैमौ
वैमाः
ಸಂಬೋಧನ
वैम
वैमौ
वैमाः
ದ್ವಿತೀಯಾ
वैमम्
वैमौ
वैमान्
ತೃತೀಯಾ
वैमेन
वैमाभ्याम्
वैमैः
ಚತುರ್ಥೀ
वैमाय
वैमाभ्याम्
वैमेभ्यः
ಪಂಚಮೀ
वैमात् / वैमाद्
वैमाभ्याम्
वैमेभ्यः
ಷಷ್ಠೀ
वैमस्य
वैमयोः
वैमानाम्
ಸಪ್ತಮೀ
वैमे
वैमयोः
वैमेषु


ಇತರರು