वैभीतक विभक्तीरूपे
(नपुंसकलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैभीतकम्
वैभीतके
वैभीतकानि
संबोधन
वैभीतक
वैभीतके
वैभीतकानि
द्वितीया
वैभीतकम्
वैभीतके
वैभीतकानि
तृतीया
वैभीतकेन
वैभीतकाभ्याम्
वैभीतकैः
चतुर्थी
वैभीतकाय
वैभीतकाभ्याम्
वैभीतकेभ्यः
पंचमी
वैभीतकात् / वैभीतकाद्
वैभीतकाभ्याम्
वैभीतकेभ्यः
षष्ठी
वैभीतकस्य
वैभीतकयोः
वैभीतकानाम्
सप्तमी
वैभीतके
वैभीतकयोः
वैभीतकेषु
एक
द्वि
अनेक
प्रथमा
वैभीतकम्
वैभीतके
वैभीतकानि
सम्बोधन
वैभीतक
वैभीतके
वैभीतकानि
द्वितीया
वैभीतकम्
वैभीतके
वैभीतकानि
तृतीया
वैभीतकेन
वैभीतकाभ्याम्
वैभीतकैः
चतुर्थी
वैभीतकाय
वैभीतकाभ्याम्
वैभीतकेभ्यः
पञ्चमी
वैभीतकात् / वैभीतकाद्
वैभीतकाभ्याम्
वैभीतकेभ्यः
षष्ठी
वैभीतकस्य
वैभीतकयोः
वैभीतकानाम्
सप्तमी
वैभीतके
वैभीतकयोः
वैभीतकेषु
इतर