वैनयिक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वैनयिकः
वैनयिकौ
वैनयिकाः
সম্বোধন
वैनयिक
वैनयिकौ
वैनयिकाः
দ্বিতীয়া
वैनयिकम्
वैनयिकौ
वैनयिकान्
তৃতীয়া
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
চতুর্থী
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
পঞ্চমী
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ষষ্ঠী
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
সপ্তমী
वैनयिके
वैनयिकयोः
वैनयिकेषु
এক
দ্বিবচন
বহু.
প্রথমা
वैनयिकः
वैनयिकौ
वैनयिकाः
সম্বোধন
वैनयिक
वैनयिकौ
वैनयिकाः
দ্বিতীয়া
वैनयिकम्
वैनयिकौ
वैनयिकान्
তৃতীয়া
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
চতুর্থী
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
পঞ্চমী
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ষষ্ঠী
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
সপ্তমী
वैनयिके
वैनयिकयोः
वैनयिकेषु
অন্যান্য