वैनयिक শব্দ রূপ
(ক্লিবলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वैनयिकम्
वैनयिके
वैनयिकानि
সম্বোধন
वैनयिक
वैनयिके
वैनयिकानि
দ্বিতীয়া
वैनयिकम्
वैनयिके
वैनयिकानि
তৃতীয়া
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
চতুর্থী
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
পঞ্চমী
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ষষ্ঠী
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
সপ্তমী
वैनयिके
वैनयिकयोः
वैनयिकेषु
এক
দ্বিবচন
বহু.
প্রথমা
वैनयिकम्
वैनयिके
वैनयिकानि
সম্বোধন
वैनयिक
वैनयिके
वैनयिकानि
দ্বিতীয়া
वैनयिकम्
वैनयिके
वैनयिकानि
তৃতীয়া
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
চতুর্থী
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
পঞ্চমী
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ষষ্ঠী
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
সপ্তমী
वैनयिके
वैनयिकयोः
वैनयिकेषु
অন্যান্য