वैनयिकी শব্দ রূপ

(স্ত্রীলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वैनयिकी
वैनयिक्यौ
वैनयिक्यः
সম্বোধন
वैनयिकि
वैनयिक्यौ
वैनयिक्यः
দ্বিতীয়া
वैनयिकीम्
वैनयिक्यौ
वैनयिकीः
তৃতীয়া
वैनयिक्या
वैनयिकीभ्याम्
वैनयिकीभिः
চতুর্থী
वैनयिक्यै
वैनयिकीभ्याम्
वैनयिकीभ्यः
পঞ্চমী
वैनयिक्याः
वैनयिकीभ्याम्
वैनयिकीभ्यः
ষষ্ঠী
वैनयिक्याः
वैनयिक्योः
वैनयिकीनाम्
সপ্তমী
वैनयिक्याम्
वैनयिक्योः
वैनयिकीषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वैनयिकी
वैनयिक्यौ
वैनयिक्यः
সম্বোধন
वैनयिकि
वैनयिक्यौ
वैनयिक्यः
দ্বিতীয়া
वैनयिकीम्
वैनयिक्यौ
वैनयिकीः
তৃতীয়া
वैनयिक्या
वैनयिकीभ्याम्
वैनयिकीभिः
চতুর্থী
वैनयिक्यै
वैनयिकीभ्याम्
वैनयिकीभ्यः
পঞ্চমী
वैनयिक्याः
वैनयिकीभ्याम्
वैनयिकीभ्यः
ষষ্ঠী
वैनयिक्याः
वैनयिक्योः
वैनयिकीनाम्
সপ্তমী
वैनयिक्याम्
वैनयिक्योः
वैनयिकीषु


অন্যান্য