वैनयिक विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैनयिकः
वैनयिकौ
वैनयिकाः
संबोधन
वैनयिक
वैनयिकौ
वैनयिकाः
द्वितीया
वैनयिकम्
वैनयिकौ
वैनयिकान्
तृतीया
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
चतुर्थी
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
पंचमी
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
षष्ठी
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
सप्तमी
वैनयिके
वैनयिकयोः
वैनयिकेषु
एक
द्वि
अनेक
प्रथमा
वैनयिकः
वैनयिकौ
वैनयिकाः
सम्बोधन
वैनयिक
वैनयिकौ
वैनयिकाः
द्वितीया
वैनयिकम्
वैनयिकौ
वैनयिकान्
तृतीया
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
चतुर्थी
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
पञ्चमी
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
षष्ठी
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
सप्तमी
वैनयिके
वैनयिकयोः
वैनयिकेषु
इतर