वैनयिक विभक्तीरूपे

(नपुंसकलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैनयिकम्
वैनयिके
वैनयिकानि
संबोधन
वैनयिक
वैनयिके
वैनयिकानि
द्वितीया
वैनयिकम्
वैनयिके
वैनयिकानि
तृतीया
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
चतुर्थी
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
पंचमी
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
षष्ठी
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
सप्तमी
वैनयिके
वैनयिकयोः
वैनयिकेषु
 
एक
द्वि
अनेक
प्रथमा
वैनयिकम्
वैनयिके
वैनयिकानि
सम्बोधन
वैनयिक
वैनयिके
वैनयिकानि
द्वितीया
वैनयिकम्
वैनयिके
वैनयिकानि
तृतीया
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
चतुर्थी
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
पञ्चमी
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
षष्ठी
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
सप्तमी
वैनयिके
वैनयिकयोः
वैनयिकेषु


इतर