वैनदी ଶବ୍ଦ ରୂପ
(ସ୍ତ୍ରୀଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैनदी
वैनद्यौ
वैनद्यः
ସମ୍ବୋଧନ
वैनदि
वैनद्यौ
वैनद्यः
ଦ୍ୱିତୀୟା
वैनदीम्
वैनद्यौ
वैनदीः
ତୃତୀୟା
वैनद्या
वैनदीभ्याम्
वैनदीभिः
ଚତୁର୍ଥୀ
वैनद्यै
वैनदीभ्याम्
वैनदीभ्यः
ପଞ୍ଚମୀ
वैनद्याः
वैनदीभ्याम्
वैनदीभ्यः
ଷଷ୍ଠୀ
वैनद्याः
वैनद्योः
वैनदीनाम्
ସପ୍ତମୀ
वैनद्याम्
वैनद्योः
वैनदीषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैनदी
वैनद्यौ
वैनद्यः
ସମ୍ବୋଧନ
वैनदि
वैनद्यौ
वैनद्यः
ଦ୍ୱିତୀୟା
वैनदीम्
वैनद्यौ
वैनदीः
ତୃତୀୟା
वैनद्या
वैनदीभ्याम्
वैनदीभिः
ଚତୁର୍ଥୀ
वैनद्यै
वैनदीभ्याम्
वैनदीभ्यः
ପଞ୍ଚମୀ
वैनद्याः
वैनदीभ्याम्
वैनदीभ्यः
ଷଷ୍ଠୀ
वैनद्याः
वैनद्योः
वैनदीनाम्
ସପ୍ତମୀ
वैनद्याम्
वैनद्योः
वैनदीषु
ଅନ୍ୟ