वैनद ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैनदः
वैनदौ
वैनदाः
ସମ୍ବୋଧନ
वैनद
वैनदौ
वैनदाः
ଦ୍ୱିତୀୟା
वैनदम्
वैनदौ
वैनदान्
ତୃତୀୟା
वैनदेन
वैनदाभ्याम्
वैनदैः
ଚତୁର୍ଥୀ
वैनदाय
वैनदाभ्याम्
वैनदेभ्यः
ପଞ୍ଚମୀ
वैनदात् / वैनदाद्
वैनदाभ्याम्
वैनदेभ्यः
ଷଷ୍ଠୀ
वैनदस्य
वैनदयोः
वैनदानाम्
ସପ୍ତମୀ
वैनदे
वैनदयोः
वैनदेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैनदः
वैनदौ
वैनदाः
ସମ୍ବୋଧନ
वैनद
वैनदौ
वैनदाः
ଦ୍ୱିତୀୟା
वैनदम्
वैनदौ
वैनदान्
ତୃତୀୟା
वैनदेन
वैनदाभ्याम्
वैनदैः
ଚତୁର୍ଥୀ
वैनदाय
वैनदाभ्याम्
वैनदेभ्यः
ପଞ୍ଚମୀ
वैनदात् / वैनदाद्
वैनदाभ्याम्
वैनदेभ्यः
ଷଷ୍ଠୀ
वैनदस्य
वैनदयोः
वैनदानाम्
ସପ୍ତମୀ
वैनदे
वैनदयोः
वैनदेषु
ଅନ୍ୟ