वैनतेय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैनतेयः
वैनतेयौ
वैनतेयाः
ಸಂಬೋಧನ
वैनतेय
वैनतेयौ
वैनतेयाः
ದ್ವಿತೀಯಾ
वैनतेयम्
वैनतेयौ
वैनतेयान्
ತೃತೀಯಾ
वैनतेयेन
वैनतेयाभ्याम्
वैनतेयैः
ಚತುರ್ಥೀ
वैनतेयाय
वैनतेयाभ्याम्
वैनतेयेभ्यः
ಪಂಚಮೀ
वैनतेयात् / वैनतेयाद्
वैनतेयाभ्याम्
वैनतेयेभ्यः
ಷಷ್ಠೀ
वैनतेयस्य
वैनतेययोः
वैनतेयानाम्
ಸಪ್ತಮೀ
वैनतेये
वैनतेययोः
वैनतेयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैनतेयः
वैनतेयौ
वैनतेयाः
ಸಂಬೋಧನ
वैनतेय
वैनतेयौ
वैनतेयाः
ದ್ವಿತೀಯಾ
वैनतेयम्
वैनतेयौ
वैनतेयान्
ತೃತೀಯಾ
वैनतेयेन
वैनतेयाभ्याम्
वैनतेयैः
ಚತುರ್ಥೀ
वैनतेयाय
वैनतेयाभ्याम्
वैनतेयेभ्यः
ಪಂಚಮೀ
वैनतेयात् / वैनतेयाद्
वैनतेयाभ्याम्
वैनतेयेभ्यः
ಷಷ್ಠೀ
वैनतेयस्य
वैनतेययोः
वैनतेयानाम्
ಸಪ್ತಮೀ
वैनतेये
वैनतेययोः
वैनतेयेषु