वैधवेय विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैधवेयः
वैधवेयौ
वैधवेयाः
संबोधन
वैधवेय
वैधवेयौ
वैधवेयाः
द्वितीया
वैधवेयम्
वैधवेयौ
वैधवेयान्
तृतीया
वैधवेयेन
वैधवेयाभ्याम्
वैधवेयैः
चतुर्थी
वैधवेयाय
वैधवेयाभ्याम्
वैधवेयेभ्यः
पंचमी
वैधवेयात् / वैधवेयाद्
वैधवेयाभ्याम्
वैधवेयेभ्यः
षष्ठी
वैधवेयस्य
वैधवेययोः
वैधवेयानाम्
सप्तमी
वैधवेये
वैधवेययोः
वैधवेयेषु
 
एक
द्वि
अनेक
प्रथमा
वैधवेयः
वैधवेयौ
वैधवेयाः
सम्बोधन
वैधवेय
वैधवेयौ
वैधवेयाः
द्वितीया
वैधवेयम्
वैधवेयौ
वैधवेयान्
तृतीया
वैधवेयेन
वैधवेयाभ्याम्
वैधवेयैः
चतुर्थी
वैधवेयाय
वैधवेयाभ्याम्
वैधवेयेभ्यः
पञ्चमी
वैधवेयात् / वैधवेयाद्
वैधवेयाभ्याम्
वैधवेयेभ्यः
षष्ठी
वैधवेयस्य
वैधवेययोः
वैधवेयानाम्
सप्तमी
वैधवेये
वैधवेययोः
वैधवेयेषु