वैध विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैधः
वैधौ
वैधाः
संबोधन
वैध
वैधौ
वैधाः
द्वितीया
वैधम्
वैधौ
वैधान्
तृतीया
वैधेन
वैधाभ्याम्
वैधैः
चतुर्थी
वैधाय
वैधाभ्याम्
वैधेभ्यः
पंचमी
वैधात् / वैधाद्
वैधाभ्याम्
वैधेभ्यः
षष्ठी
वैधस्य
वैधयोः
वैधानाम्
सप्तमी
वैधे
वैधयोः
वैधेषु
 
एक
द्वि
अनेक
प्रथमा
वैधः
वैधौ
वैधाः
सम्बोधन
वैध
वैधौ
वैधाः
द्वितीया
वैधम्
वैधौ
वैधान्
तृतीया
वैधेन
वैधाभ्याम्
वैधैः
चतुर्थी
वैधाय
वैधाभ्याम्
वैधेभ्यः
पञ्चमी
वैधात् / वैधाद्
वैधाभ्याम्
वैधेभ्यः
षष्ठी
वैधस्य
वैधयोः
वैधानाम्
सप्तमी
वैधे
वैधयोः
वैधेषु


इतर