वैध विभक्तीरूपे
(नपुंसकलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैधम्
वैधे
वैधानि
संबोधन
वैध
वैधे
वैधानि
द्वितीया
वैधम्
वैधे
वैधानि
तृतीया
वैधेन
वैधाभ्याम्
वैधैः
चतुर्थी
वैधाय
वैधाभ्याम्
वैधेभ्यः
पंचमी
वैधात् / वैधाद्
वैधाभ्याम्
वैधेभ्यः
षष्ठी
वैधस्य
वैधयोः
वैधानाम्
सप्तमी
वैधे
वैधयोः
वैधेषु
एक
द्वि
अनेक
प्रथमा
वैधम्
वैधे
वैधानि
सम्बोधन
वैध
वैधे
वैधानि
द्वितीया
वैधम्
वैधे
वैधानि
तृतीया
वैधेन
वैधाभ्याम्
वैधैः
चतुर्थी
वैधाय
वैधाभ्याम्
वैधेभ्यः
पञ्चमी
वैधात् / वैधाद्
वैधाभ्याम्
वैधेभ्यः
षष्ठी
वैधस्य
वैधयोः
वैधानाम्
सप्तमी
वैधे
वैधयोः
वैधेषु
इतर