वैद्वस विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैद्वसः
वैद्वसौ
वैद्वसाः
संबोधन
वैद्वस
वैद्वसौ
वैद्वसाः
द्वितीया
वैद्वसम्
वैद्वसौ
वैद्वसान्
तृतीया
वैद्वसेन
वैद्वसाभ्याम्
वैद्वसैः
चतुर्थी
वैद्वसाय
वैद्वसाभ्याम्
वैद्वसेभ्यः
पंचमी
वैद्वसात् / वैद्वसाद्
वैद्वसाभ्याम्
वैद्वसेभ्यः
षष्ठी
वैद्वसस्य
वैद्वसयोः
वैद्वसानाम्
सप्तमी
वैद्वसे
वैद्वसयोः
वैद्वसेषु
एक
द्वि
अनेक
प्रथमा
वैद्वसः
वैद्वसौ
वैद्वसाः
सम्बोधन
वैद्वस
वैद्वसौ
वैद्वसाः
द्वितीया
वैद्वसम्
वैद्वसौ
वैद्वसान्
तृतीया
वैद्वसेन
वैद्वसाभ्याम्
वैद्वसैः
चतुर्थी
वैद्वसाय
वैद्वसाभ्याम्
वैद्वसेभ्यः
पञ्चमी
वैद्वसात् / वैद्वसाद्
वैद्वसाभ्याम्
वैद्वसेभ्यः
षष्ठी
वैद्वसस्य
वैद्वसयोः
वैद्वसानाम्
सप्तमी
वैद्वसे
वैद्वसयोः
वैद्वसेषु
इतर