वैद्वन ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैद्वनः
वैद्वनौ
वैद्वनाः
ସମ୍ବୋଧନ
वैद्वन
वैद्वनौ
वैद्वनाः
ଦ୍ୱିତୀୟା
वैद्वनम्
वैद्वनौ
वैद्वनान्
ତୃତୀୟା
वैद्वनेन
वैद्वनाभ्याम्
वैद्वनैः
ଚତୁର୍ଥୀ
वैद्वनाय
वैद्वनाभ्याम्
वैद्वनेभ्यः
ପଞ୍ଚମୀ
वैद्वनात् / वैद्वनाद्
वैद्वनाभ्याम्
वैद्वनेभ्यः
ଷଷ୍ଠୀ
वैद्वनस्य
वैद्वनयोः
वैद्वनानाम्
ସପ୍ତମୀ
वैद्वने
वैद्वनयोः
वैद्वनेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैद्वनः
वैद्वनौ
वैद्वनाः
ସମ୍ବୋଧନ
वैद्वन
वैद्वनौ
वैद्वनाः
ଦ୍ୱିତୀୟା
वैद्वनम्
वैद्वनौ
वैद्वनान्
ତୃତୀୟା
वैद्वनेन
वैद्वनाभ्याम्
वैद्वनैः
ଚତୁର୍ଥୀ
वैद्वनाय
वैद्वनाभ्याम्
वैद्वनेभ्यः
ପଞ୍ଚମୀ
वैद्वनात् / वैद्वनाद्
वैद्वनाभ्याम्
वैद्वनेभ्यः
ଷଷ୍ଠୀ
वैद्वनस्य
वैद्वनयोः
वैद्वनानाम्
ସପ୍ତମୀ
वैद्वने
वैद्वनयोः
वैद्वनेषु
ଅନ୍ୟ