वैद्यी विभक्तीरूपे

(स्त्रीलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैद्यी
वैद्य्यौ
वैद्यः / वैद्य्यः
संबोधन
वैद्यि
वैद्य्यौ
वैद्यः / वैद्य्यः
द्वितीया
वैद्यीम्
वैद्य्यौ
वैद्यीः
तृतीया
वैद्य्या
वैद्यीभ्याम्
वैद्यीभिः
चतुर्थी
वैद्य्यै
वैद्यीभ्याम्
वैद्यीभ्यः
पंचमी
वैद्याः / वैद्य्याः
वैद्यीभ्याम्
वैद्यीभ्यः
षष्ठी
वैद्याः / वैद्य्याः
वैद्योः / वैद्य्योः
वैद्यीनाम्
सप्तमी
वैद्याम् / वैद्य्याम्
वैद्योः / वैद्य्योः
वैद्यीषु
 
एक
द्वि
अनेक
प्रथमा
वैद्यी
वैद्य्यौ
वैद्यः / वैद्य्यः
सम्बोधन
वैद्यि
वैद्य्यौ
वैद्यः / वैद्य्यः
द्वितीया
वैद्यीम्
वैद्य्यौ
वैद्यीः
तृतीया
वैद्य्या
वैद्यीभ्याम्
वैद्यीभिः
चतुर्थी
वैद्य्यै
वैद्यीभ्याम्
वैद्यीभ्यः
पञ्चमी
वैद्याः / वैद्य्याः
वैद्यीभ्याम्
वैद्यीभ्यः
षष्ठी
वैद्याः / वैद्य्याः
वैद्योः / वैद्य्योः
वैद्यीनाम्
सप्तमी
वैद्याम् / वैद्य्याम्
वैद्योः / वैद्य्योः
वैद्यीषु


इतर