वैद्या विभक्तीरूपे
(स्त्रीलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैद्या
वैद्ये
वैद्याः
संबोधन
वैद्ये
वैद्ये
वैद्याः
द्वितीया
वैद्याम्
वैद्ये
वैद्याः
तृतीया
वैद्यया
वैद्याभ्याम्
वैद्याभिः
चतुर्थी
वैद्यायै
वैद्याभ्याम्
वैद्याभ्यः
पंचमी
वैद्यायाः
वैद्याभ्याम्
वैद्याभ्यः
षष्ठी
वैद्यायाः
वैद्ययोः
वैद्यानाम्
सप्तमी
वैद्यायाम्
वैद्ययोः
वैद्यासु
एक
द्वि
अनेक
प्रथमा
वैद्या
वैद्ये
वैद्याः
सम्बोधन
वैद्ये
वैद्ये
वैद्याः
द्वितीया
वैद्याम्
वैद्ये
वैद्याः
तृतीया
वैद्यया
वैद्याभ्याम्
वैद्याभिः
चतुर्थी
वैद्यायै
वैद्याभ्याम्
वैद्याभ्यः
पञ्चमी
वैद्यायाः
वैद्याभ्याम्
वैद्याभ्यः
षष्ठी
वैद्यायाः
वैद्ययोः
वैद्यानाम्
सप्तमी
वैद्यायाम्
वैद्ययोः
वैद्यासु
इतर