वैद्य विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैद्यः
वैद्यौ
वैद्याः
संबोधन
वैद्य
वैद्यौ
वैद्याः
द्वितीया
वैद्यम्
वैद्यौ
वैद्यान्
तृतीया
वैद्येन
वैद्याभ्याम्
वैद्यैः
चतुर्थी
वैद्याय
वैद्याभ्याम्
वैद्येभ्यः
पंचमी
वैद्यात् / वैद्याद्
वैद्याभ्याम्
वैद्येभ्यः
षष्ठी
वैद्यस्य
वैद्ययोः
वैद्यानाम्
सप्तमी
वैद्ये
वैद्ययोः
वैद्येषु
 
एक
द्वि
अनेक
प्रथमा
वैद्यः
वैद्यौ
वैद्याः
सम्बोधन
वैद्य
वैद्यौ
वैद्याः
द्वितीया
वैद्यम्
वैद्यौ
वैद्यान्
तृतीया
वैद्येन
वैद्याभ्याम्
वैद्यैः
चतुर्थी
वैद्याय
वैद्याभ्याम्
वैद्येभ्यः
पञ्चमी
वैद्यात् / वैद्याद्
वैद्याभ्याम्
वैद्येभ्यः
षष्ठी
वैद्यस्य
वैद्ययोः
वैद्यानाम्
सप्तमी
वैद्ये
वैद्ययोः
वैद्येषु


इतर