वैदेही ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैदेही
वैदेह्यौ
वैदेह्यः
ସମ୍ବୋଧନ
वैदेहि
वैदेह्यौ
वैदेह्यः
ଦ୍ୱିତୀୟା
वैदेहीम्
वैदेह्यौ
वैदेहीः
ତୃତୀୟା
वैदेह्या
वैदेहीभ्याम्
वैदेहीभिः
ଚତୁର୍ଥୀ
वैदेह्यै
वैदेहीभ्याम्
वैदेहीभ्यः
ପଞ୍ଚମୀ
वैदेह्याः
वैदेहीभ्याम्
वैदेहीभ्यः
ଷଷ୍ଠୀ
वैदेह्याः
वैदेह्योः
वैदेहीनाम्
ସପ୍ତମୀ
वैदेह्याम्
वैदेह्योः
वैदेहीषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैदेही
वैदेह्यौ
वैदेह्यः
ସମ୍ବୋଧନ
वैदेहि
वैदेह्यौ
वैदेह्यः
ଦ୍ୱିତୀୟା
वैदेहीम्
वैदेह्यौ
वैदेहीः
ତୃତୀୟା
वैदेह्या
वैदेहीभ्याम्
वैदेहीभिः
ଚତୁର୍ଥୀ
वैदेह्यै
वैदेहीभ्याम्
वैदेहीभ्यः
ପଞ୍ଚମୀ
वैदेह्याः
वैदेहीभ्याम्
वैदेहीभ्यः
ଷଷ୍ଠୀ
वैदेह्याः
वैदेह्योः
वैदेहीनाम्
ସପ୍ତମୀ
वैदेह्याम्
वैदेह्योः
वैदेहीषु


ଅନ୍ୟ