वैदेह ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैदेहः
वैदेहौ
वैदेहाः
ಸಂಬೋಧನ
वैदेह
वैदेहौ
वैदेहाः
ದ್ವಿತೀಯಾ
वैदेहम्
वैदेहौ
वैदेहान्
ತೃತೀಯಾ
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
ಚತುರ್ಥೀ
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
ಪಂಚಮೀ
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
ಷಷ್ಠೀ
वैदेहस्य
वैदेहयोः
वैदेहानाम्
ಸಪ್ತಮೀ
वैदेहे
वैदेहयोः
वैदेहेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैदेहः
वैदेहौ
वैदेहाः
ಸಂಬೋಧನ
वैदेह
वैदेहौ
वैदेहाः
ದ್ವಿತೀಯಾ
वैदेहम्
वैदेहौ
वैदेहान्
ತೃತೀಯಾ
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
ಚತುರ್ಥೀ
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
ಪಂಚಮೀ
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
ಷಷ್ಠೀ
वैदेहस्य
वैदेहयोः
वैदेहानाम्
ಸಪ್ತಮೀ
वैदेहे
वैदेहयोः
वैदेहेषु


ಇತರರು