वैदेह ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैदेहम्
वैदेहे
वैदेहानि
ಸಂಬೋಧನ
वैदेह
वैदेहे
वैदेहानि
ದ್ವಿತೀಯಾ
वैदेहम्
वैदेहे
वैदेहानि
ತೃತೀಯಾ
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
ಚತುರ್ಥೀ
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
ಪಂಚಮೀ
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
ಷಷ್ಠೀ
वैदेहस्य
वैदेहयोः
वैदेहानाम्
ಸಪ್ತಮೀ
वैदेहे
वैदेहयोः
वैदेहेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैदेहम्
वैदेहे
वैदेहानि
ಸಂಬೋಧನ
वैदेह
वैदेहे
वैदेहानि
ದ್ವಿತೀಯಾ
वैदेहम्
वैदेहे
वैदेहानि
ತೃತೀಯಾ
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
ಚತುರ್ಥೀ
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
ಪಂಚಮೀ
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
ಷಷ್ಠೀ
वैदेहस्य
वैदेहयोः
वैदेहानाम्
ಸಪ್ತಮೀ
वैदेहे
वैदेहयोः
वैदेहेषु


ಇತರರು