वैदेह विभक्तीरूपे
(नपुंसकलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैदेहम्
वैदेहे
वैदेहानि
संबोधन
वैदेह
वैदेहे
वैदेहानि
द्वितीया
वैदेहम्
वैदेहे
वैदेहानि
तृतीया
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
चतुर्थी
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
पंचमी
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
षष्ठी
वैदेहस्य
वैदेहयोः
वैदेहानाम्
सप्तमी
वैदेहे
वैदेहयोः
वैदेहेषु
एक
द्वि
अनेक
प्रथमा
वैदेहम्
वैदेहे
वैदेहानि
सम्बोधन
वैदेह
वैदेहे
वैदेहानि
द्वितीया
वैदेहम्
वैदेहे
वैदेहानि
तृतीया
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
चतुर्थी
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
पञ्चमी
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
षष्ठी
वैदेहस्य
वैदेहयोः
वैदेहानाम्
सप्तमी
वैदेहे
वैदेहयोः
वैदेहेषु
इतर