वैदेह - तद्राज ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैदेहः
वैदेहौ
विदेहाः
ಸಂಬೋಧನ
वैदेह
वैदेहौ
विदेहाः
ದ್ವಿತೀಯಾ
वैदेहम्
वैदेहौ
विदेहान्
ತೃತೀಯಾ
वैदेहेन
वैदेहाभ्याम्
विदेहैः
ಚತುರ್ಥೀ
वैदेहाय
वैदेहाभ्याम्
विदेहेभ्यः
ಪಂಚಮೀ
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
विदेहेभ्यः
ಷಷ್ಠೀ
वैदेहस्य
वैदेहयोः
विदेहानाम्
ಸಪ್ತಮೀ
वैदेहे
वैदेहयोः
विदेहेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैदेहः
वैदेहौ
विदेहाः
ಸಂಬೋಧನ
वैदेह
वैदेहौ
विदेहाः
ದ್ವಿತೀಯಾ
वैदेहम्
वैदेहौ
विदेहान्
ತೃತೀಯಾ
वैदेहेन
वैदेहाभ्याम्
विदेहैः
ಚತುರ್ಥೀ
वैदेहाय
वैदेहाभ्याम्
विदेहेभ्यः
ಪಂಚಮೀ
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
विदेहेभ्यः
ಷಷ್ಠೀ
वैदेहस्य
वैदेहयोः
विदेहानाम्
ಸಪ್ತಮೀ
वैदेहे
वैदेहयोः
विदेहेषु
ಇತರರು