वैदेह - तद्राज विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैदेहः
वैदेहौ
विदेहाः
संबोधन
वैदेह
वैदेहौ
विदेहाः
द्वितीया
वैदेहम्
वैदेहौ
विदेहान्
तृतीया
वैदेहेन
वैदेहाभ्याम्
विदेहैः
चतुर्थी
वैदेहाय
वैदेहाभ्याम्
विदेहेभ्यः
पंचमी
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
विदेहेभ्यः
षष्ठी
वैदेहस्य
वैदेहयोः
विदेहानाम्
सप्तमी
वैदेहे
वैदेहयोः
विदेहेषु
एक
द्वि
अनेक
प्रथमा
वैदेहः
वैदेहौ
विदेहाः
सम्बोधन
वैदेह
वैदेहौ
विदेहाः
द्वितीया
वैदेहम्
वैदेहौ
विदेहान्
तृतीया
वैदेहेन
वैदेहाभ्याम्
विदेहैः
चतुर्थी
वैदेहाय
वैदेहाभ्याम्
विदेहेभ्यः
पञ्चमी
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
विदेहेभ्यः
षष्ठी
वैदेहस्य
वैदेहयोः
विदेहानाम्
सप्तमी
वैदेहे
वैदेहयोः
विदेहेषु
इतर