वैदिश ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैदिशः
वैदिशौ
वैदिशाः
ಸಂಬೋಧನ
वैदिश
वैदिशौ
वैदिशाः
ದ್ವಿತೀಯಾ
वैदिशम्
वैदिशौ
वैदिशान्
ತೃತೀಯಾ
वैदिशेन
वैदिशाभ्याम्
वैदिशैः
ಚತುರ್ಥೀ
वैदिशाय
वैदिशाभ्याम्
वैदिशेभ्यः
ಪಂಚಮೀ
वैदिशात् / वैदिशाद्
वैदिशाभ्याम्
वैदिशेभ्यः
ಷಷ್ಠೀ
वैदिशस्य
वैदिशयोः
वैदिशानाम्
ಸಪ್ತಮೀ
वैदिशे
वैदिशयोः
वैदिशेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैदिशः
वैदिशौ
वैदिशाः
ಸಂಬೋಧನ
वैदिश
वैदिशौ
वैदिशाः
ದ್ವಿತೀಯಾ
वैदिशम्
वैदिशौ
वैदिशान्
ತೃತೀಯಾ
वैदिशेन
वैदिशाभ्याम्
वैदिशैः
ಚತುರ್ಥೀ
वैदिशाय
वैदिशाभ्याम्
वैदिशेभ्यः
ಪಂಚಮೀ
वैदिशात् / वैदिशाद्
वैदिशाभ्याम्
वैदिशेभ्यः
ಷಷ್ಠೀ
वैदिशस्य
वैदिशयोः
वैदिशानाम्
ಸಪ್ತಮೀ
वैदिशे
वैदिशयोः
वैदिशेषु


ಇತರರು