वैदिश विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैदिशः
वैदिशौ
वैदिशाः
संबोधन
वैदिश
वैदिशौ
वैदिशाः
द्वितीया
वैदिशम्
वैदिशौ
वैदिशान्
तृतीया
वैदिशेन
वैदिशाभ्याम्
वैदिशैः
चतुर्थी
वैदिशाय
वैदिशाभ्याम्
वैदिशेभ्यः
पंचमी
वैदिशात् / वैदिशाद्
वैदिशाभ्याम्
वैदिशेभ्यः
षष्ठी
वैदिशस्य
वैदिशयोः
वैदिशानाम्
सप्तमी
वैदिशे
वैदिशयोः
वैदिशेषु
एक
द्वि
अनेक
प्रथमा
वैदिशः
वैदिशौ
वैदिशाः
सम्बोधन
वैदिश
वैदिशौ
वैदिशाः
द्वितीया
वैदिशम्
वैदिशौ
वैदिशान्
तृतीया
वैदिशेन
वैदिशाभ्याम्
वैदिशैः
चतुर्थी
वैदिशाय
वैदिशाभ्याम्
वैदिशेभ्यः
पञ्चमी
वैदिशात् / वैदिशाद्
वैदिशाभ्याम्
वैदिशेभ्यः
षष्ठी
वैदिशस्य
वैदिशयोः
वैदिशानाम्
सप्तमी
वैदिशे
वैदिशयोः
वैदिशेषु
इतर