वैदथिन ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैदथिनः
वैदथिनौ
वैदथिनाः
ಸಂಬೋಧನ
वैदथिन
वैदथिनौ
वैदथिनाः
ದ್ವಿತೀಯಾ
वैदथिनम्
वैदथिनौ
वैदथिनान्
ತೃತೀಯಾ
वैदथिनेन
वैदथिनाभ्याम्
वैदथिनैः
ಚತುರ್ಥೀ
वैदथिनाय
वैदथिनाभ्याम्
वैदथिनेभ्यः
ಪಂಚಮೀ
वैदथिनात् / वैदथिनाद्
वैदथिनाभ्याम्
वैदथिनेभ्यः
ಷಷ್ಠೀ
वैदथिनस्य
वैदथिनयोः
वैदथिनानाम्
ಸಪ್ತಮೀ
वैदथिने
वैदथिनयोः
वैदथिनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैदथिनः
वैदथिनौ
वैदथिनाः
ಸಂಬೋಧನ
वैदथिन
वैदथिनौ
वैदथिनाः
ದ್ವಿತೀಯಾ
वैदथिनम्
वैदथिनौ
वैदथिनान्
ತೃತೀಯಾ
वैदथिनेन
वैदथिनाभ्याम्
वैदथिनैः
ಚತುರ್ಥೀ
वैदथिनाय
वैदथिनाभ्याम्
वैदथिनेभ्यः
ಪಂಚಮೀ
वैदथिनात् / वैदथिनाद्
वैदथिनाभ्याम्
वैदथिनेभ्यः
ಷಷ್ಠೀ
वैदथिनस्य
वैदथिनयोः
वैदथिनानाम्
ಸಪ್ತಮೀ
वैदथिने
वैदथिनयोः
वैदथिनेषु


ಇತರರು