वैदथिन विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैदथिनः
वैदथिनौ
वैदथिनाः
संबोधन
वैदथिन
वैदथिनौ
वैदथिनाः
द्वितीया
वैदथिनम्
वैदथिनौ
वैदथिनान्
तृतीया
वैदथिनेन
वैदथिनाभ्याम्
वैदथिनैः
चतुर्थी
वैदथिनाय
वैदथिनाभ्याम्
वैदथिनेभ्यः
पंचमी
वैदथिनात् / वैदथिनाद्
वैदथिनाभ्याम्
वैदथिनेभ्यः
षष्ठी
वैदथिनस्य
वैदथिनयोः
वैदथिनानाम्
सप्तमी
वैदथिने
वैदथिनयोः
वैदथिनेषु
एक
द्वि
अनेक
प्रथमा
वैदथिनः
वैदथिनौ
वैदथिनाः
सम्बोधन
वैदथिन
वैदथिनौ
वैदथिनाः
द्वितीया
वैदथिनम्
वैदथिनौ
वैदथिनान्
तृतीया
वैदथिनेन
वैदथिनाभ्याम्
वैदथिनैः
चतुर्थी
वैदथिनाय
वैदथिनाभ्याम्
वैदथिनेभ्यः
पञ्चमी
वैदथिनात् / वैदथिनाद्
वैदथिनाभ्याम्
वैदथिनेभ्यः
षष्ठी
वैदथिनस्य
वैदथिनयोः
वैदथिनानाम्
सप्तमी
वैदथिने
वैदथिनयोः
वैदथिनेषु
इतर