वैतरण विभक्तीरूपे
(नपुंसकलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैतरणम्
वैतरणे
वैतरणानि
संबोधन
वैतरण
वैतरणे
वैतरणानि
द्वितीया
वैतरणम्
वैतरणे
वैतरणानि
तृतीया
वैतरणेन
वैतरणाभ्याम्
वैतरणैः
चतुर्थी
वैतरणाय
वैतरणाभ्याम्
वैतरणेभ्यः
पंचमी
वैतरणात् / वैतरणाद्
वैतरणाभ्याम्
वैतरणेभ्यः
षष्ठी
वैतरणस्य
वैतरणयोः
वैतरणानाम्
सप्तमी
वैतरणे
वैतरणयोः
वैतरणेषु
एक
द्वि
अनेक
प्रथमा
वैतरणम्
वैतरणे
वैतरणानि
सम्बोधन
वैतरण
वैतरणे
वैतरणानि
द्वितीया
वैतरणम्
वैतरणे
वैतरणानि
तृतीया
वैतरणेन
वैतरणाभ्याम्
वैतरणैः
चतुर्थी
वैतरणाय
वैतरणाभ्याम्
वैतरणेभ्यः
पञ्चमी
वैतरणात् / वैतरणाद्
वैतरणाभ्याम्
वैतरणेभ्यः
षष्ठी
वैतरणस्य
वैतरणयोः
वैतरणानाम्
सप्तमी
वैतरणे
वैतरणयोः
वैतरणेषु
इतर