वैणुक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैणुकः
वैणुकौ
वैणुकाः
ಸಂಬೋಧನ
वैणुक
वैणुकौ
वैणुकाः
ದ್ವಿತೀಯಾ
वैणुकम्
वैणुकौ
वैणुकान्
ತೃತೀಯಾ
वैणुकेन
वैणुकाभ्याम्
वैणुकैः
ಚತುರ್ಥೀ
वैणुकाय
वैणुकाभ्याम्
वैणुकेभ्यः
ಪಂಚಮೀ
वैणुकात् / वैणुकाद्
वैणुकाभ्याम्
वैणुकेभ्यः
ಷಷ್ಠೀ
वैणुकस्य
वैणुकयोः
वैणुकानाम्
ಸಪ್ತಮೀ
वैणुके
वैणुकयोः
वैणुकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैणुकः
वैणुकौ
वैणुकाः
ಸಂಬೋಧನ
वैणुक
वैणुकौ
वैणुकाः
ದ್ವಿತೀಯಾ
वैणुकम्
वैणुकौ
वैणुकान्
ತೃತೀಯಾ
वैणुकेन
वैणुकाभ्याम्
वैणुकैः
ಚತುರ್ಥೀ
वैणुकाय
वैणुकाभ्याम्
वैणुकेभ्यः
ಪಂಚಮೀ
वैणुकात् / वैणुकाद्
वैणुकाभ्याम्
वैणुकेभ्यः
ಷಷ್ಠೀ
वैणुकस्य
वैणुकयोः
वैणुकानाम्
ಸಪ್ತಮೀ
वैणुके
वैणुकयोः
वैणुकेषु
ಇತರರು