वैणुक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैणुकः
वैणुकौ
वैणुकाः
संबोधन
वैणुक
वैणुकौ
वैणुकाः
द्वितीया
वैणुकम्
वैणुकौ
वैणुकान्
तृतीया
वैणुकेन
वैणुकाभ्याम्
वैणुकैः
चतुर्थी
वैणुकाय
वैणुकाभ्याम्
वैणुकेभ्यः
पंचमी
वैणुकात् / वैणुकाद्
वैणुकाभ्याम्
वैणुकेभ्यः
षष्ठी
वैणुकस्य
वैणुकयोः
वैणुकानाम्
सप्तमी
वैणुके
वैणुकयोः
वैणुकेषु
 
एक
द्वि
अनेक
प्रथमा
वैणुकः
वैणुकौ
वैणुकाः
सम्बोधन
वैणुक
वैणुकौ
वैणुकाः
द्वितीया
वैणुकम्
वैणुकौ
वैणुकान्
तृतीया
वैणुकेन
वैणुकाभ्याम्
वैणुकैः
चतुर्थी
वैणुकाय
वैणुकाभ्याम्
वैणुकेभ्यः
पञ्चमी
वैणुकात् / वैणुकाद्
वैणुकाभ्याम्
वैणुकेभ्यः
षष्ठी
वैणुकस्य
वैणुकयोः
वैणुकानाम्
सप्तमी
वैणुके
वैणुकयोः
वैणुकेषु


इतर