वैणिक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैणिकः
वैणिकौ
वैणिकाः
संबोधन
वैणिक
वैणिकौ
वैणिकाः
द्वितीया
वैणिकम्
वैणिकौ
वैणिकान्
तृतीया
वैणिकेन
वैणिकाभ्याम्
वैणिकैः
चतुर्थी
वैणिकाय
वैणिकाभ्याम्
वैणिकेभ्यः
पंचमी
वैणिकात् / वैणिकाद्
वैणिकाभ्याम्
वैणिकेभ्यः
षष्ठी
वैणिकस्य
वैणिकयोः
वैणिकानाम्
सप्तमी
वैणिके
वैणिकयोः
वैणिकेषु
 
एक
द्वि
अनेक
प्रथमा
वैणिकः
वैणिकौ
वैणिकाः
सम्बोधन
वैणिक
वैणिकौ
वैणिकाः
द्वितीया
वैणिकम्
वैणिकौ
वैणिकान्
तृतीया
वैणिकेन
वैणिकाभ्याम्
वैणिकैः
चतुर्थी
वैणिकाय
वैणिकाभ्याम्
वैणिकेभ्यः
पञ्चमी
वैणिकात् / वैणिकाद्
वैणिकाभ्याम्
वैणिकेभ्यः
षष्ठी
वैणिकस्य
वैणिकयोः
वैणिकानाम्
सप्तमी
वैणिके
वैणिकयोः
वैणिकेषु