वैणव ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैणवः
वैणवौ
वैणवाः
ಸಂಬೋಧನ
वैणव
वैणवौ
वैणवाः
ದ್ವಿತೀಯಾ
वैणवम्
वैणवौ
वैणवान्
ತೃತೀಯಾ
वैणवेन
वैणवाभ्याम्
वैणवैः
ಚತುರ್ಥೀ
वैणवाय
वैणवाभ्याम्
वैणवेभ्यः
ಪಂಚಮೀ
वैणवात् / वैणवाद्
वैणवाभ्याम्
वैणवेभ्यः
ಷಷ್ಠೀ
वैणवस्य
वैणवयोः
वैणवानाम्
ಸಪ್ತಮೀ
वैणवे
वैणवयोः
वैणवेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैणवः
वैणवौ
वैणवाः
ಸಂಬೋಧನ
वैणव
वैणवौ
वैणवाः
ದ್ವಿತೀಯಾ
वैणवम्
वैणवौ
वैणवान्
ತೃತೀಯಾ
वैणवेन
वैणवाभ्याम्
वैणवैः
ಚತುರ್ಥೀ
वैणवाय
वैणवाभ्याम्
वैणवेभ्यः
ಪಂಚಮೀ
वैणवात् / वैणवाद्
वैणवाभ्याम्
वैणवेभ्यः
ಷಷ್ಠೀ
वैणवस्य
वैणवयोः
वैणवानाम्
ಸಪ್ತಮೀ
वैणवे
वैणवयोः
वैणवेषु
ಇತರರು