वैटक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैटकः
वैटकौ
वैटकाः
ସମ୍ବୋଧନ
वैटक
वैटकौ
वैटकाः
ଦ୍ୱିତୀୟା
वैटकम्
वैटकौ
वैटकान्
ତୃତୀୟା
वैटकेन
वैटकाभ्याम्
वैटकैः
ଚତୁର୍ଥୀ
वैटकाय
वैटकाभ्याम्
वैटकेभ्यः
ପଞ୍ଚମୀ
वैटकात् / वैटकाद्
वैटकाभ्याम्
वैटकेभ्यः
ଷଷ୍ଠୀ
वैटकस्य
वैटकयोः
वैटकानाम्
ସପ୍ତମୀ
वैटके
वैटकयोः
वैटकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैटकः
वैटकौ
वैटकाः
ସମ୍ବୋଧନ
वैटक
वैटकौ
वैटकाः
ଦ୍ୱିତୀୟା
वैटकम्
वैटकौ
वैटकान्
ତୃତୀୟା
वैटकेन
वैटकाभ्याम्
वैटकैः
ଚତୁର୍ଥୀ
वैटकाय
वैटकाभ्याम्
वैटकेभ्यः
ପଞ୍ଚମୀ
वैटकात् / वैटकाद्
वैटकाभ्याम्
वैटकेभ्यः
ଷଷ୍ଠୀ
वैटकस्य
वैटकयोः
वैटकानाम्
ସପ୍ତମୀ
वैटके
वैटकयोः
वैटकेषु