वैज्ञानिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैज्ञानिकः
वैज्ञानिकौ
वैज्ञानिकाः
ಸಂಬೋಧನ
वैज्ञानिक
वैज्ञानिकौ
वैज्ञानिकाः
ದ್ವಿತೀಯಾ
वैज्ञानिकम्
वैज्ञानिकौ
वैज्ञानिकान्
ತೃತೀಯಾ
वैज्ञानिकेन
वैज्ञानिकाभ्याम्
वैज्ञानिकैः
ಚತುರ್ಥೀ
वैज्ञानिकाय
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
ಪಂಚಮೀ
वैज्ञानिकात् / वैज्ञानिकाद्
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
ಷಷ್ಠೀ
वैज्ञानिकस्य
वैज्ञानिकयोः
वैज्ञानिकानाम्
ಸಪ್ತಮೀ
वैज्ञानिके
वैज्ञानिकयोः
वैज्ञानिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैज्ञानिकः
वैज्ञानिकौ
वैज्ञानिकाः
ಸಂಬೋಧನ
वैज्ञानिक
वैज्ञानिकौ
वैज्ञानिकाः
ದ್ವಿತೀಯಾ
वैज्ञानिकम्
वैज्ञानिकौ
वैज्ञानिकान्
ತೃತೀಯಾ
वैज्ञानिकेन
वैज्ञानिकाभ्याम्
वैज्ञानिकैः
ಚತುರ್ಥೀ
वैज्ञानिकाय
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
ಪಂಚಮೀ
वैज्ञानिकात् / वैज्ञानिकाद्
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
ಷಷ್ಠೀ
वैज्ञानिकस्य
वैज्ञानिकयोः
वैज्ञानिकानाम्
ಸಪ್ತಮೀ
वैज्ञानिके
वैज्ञानिकयोः
वैज्ञानिकेषु


ಇತರರು