वैज्ञानिक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैज्ञानिकः
वैज्ञानिकौ
वैज्ञानिकाः
संबोधन
वैज्ञानिक
वैज्ञानिकौ
वैज्ञानिकाः
द्वितीया
वैज्ञानिकम्
वैज्ञानिकौ
वैज्ञानिकान्
तृतीया
वैज्ञानिकेन
वैज्ञानिकाभ्याम्
वैज्ञानिकैः
चतुर्थी
वैज्ञानिकाय
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
पंचमी
वैज्ञानिकात् / वैज्ञानिकाद्
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
षष्ठी
वैज्ञानिकस्य
वैज्ञानिकयोः
वैज्ञानिकानाम्
सप्तमी
वैज्ञानिके
वैज्ञानिकयोः
वैज्ञानिकेषु
 
एक
द्वि
अनेक
प्रथमा
वैज्ञानिकः
वैज्ञानिकौ
वैज्ञानिकाः
सम्बोधन
वैज्ञानिक
वैज्ञानिकौ
वैज्ञानिकाः
द्वितीया
वैज्ञानिकम्
वैज्ञानिकौ
वैज्ञानिकान्
तृतीया
वैज्ञानिकेन
वैज्ञानिकाभ्याम्
वैज्ञानिकैः
चतुर्थी
वैज्ञानिकाय
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
पञ्चमी
वैज्ञानिकात् / वैज्ञानिकाद्
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
षष्ठी
वैज्ञानिकस्य
वैज्ञानिकयोः
वैज्ञानिकानाम्
सप्तमी
वैज्ञानिके
वैज्ञानिकयोः
वैज्ञानिकेषु


इतर