वैजीया ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैजीया
वैजीये
वैजीयाः
ಸಂಬೋಧನ
वैजीये
वैजीये
वैजीयाः
ದ್ವಿತೀಯಾ
वैजीयाम्
वैजीये
वैजीयाः
ತೃತೀಯಾ
वैजीयया
वैजीयाभ्याम्
वैजीयाभिः
ಚತುರ್ಥೀ
वैजीयायै
वैजीयाभ्याम्
वैजीयाभ्यः
ಪಂಚಮೀ
वैजीयायाः
वैजीयाभ्याम्
वैजीयाभ्यः
ಷಷ್ಠೀ
वैजीयायाः
वैजीययोः
वैजीयानाम्
ಸಪ್ತಮೀ
वैजीयायाम्
वैजीययोः
वैजीयासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैजीया
वैजीये
वैजीयाः
ಸಂಬೋಧನ
वैजीये
वैजीये
वैजीयाः
ದ್ವಿತೀಯಾ
वैजीयाम्
वैजीये
वैजीयाः
ತೃತೀಯಾ
वैजीयया
वैजीयाभ्याम्
वैजीयाभिः
ಚತುರ್ಥೀ
वैजीयायै
वैजीयाभ्याम्
वैजीयाभ्यः
ಪಂಚಮೀ
वैजीयायाः
वैजीयाभ्याम्
वैजीयाभ्यः
ಷಷ್ಠೀ
वैजीयायाः
वैजीययोः
वैजीयानाम्
ಸಪ್ತಮೀ
वैजीयायाम्
वैजीययोः
वैजीयासु
ಇತರರು