वैजीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैजीयः
वैजीयौ
वैजीयाः
ಸಂಬೋಧನ
वैजीय
वैजीयौ
वैजीयाः
ದ್ವಿತೀಯಾ
वैजीयम्
वैजीयौ
वैजीयान्
ತೃತೀಯಾ
वैजीयेन
वैजीयाभ्याम्
वैजीयैः
ಚತುರ್ಥೀ
वैजीयाय
वैजीयाभ्याम्
वैजीयेभ्यः
ಪಂಚಮೀ
वैजीयात् / वैजीयाद्
वैजीयाभ्याम्
वैजीयेभ्यः
ಷಷ್ಠೀ
वैजीयस्य
वैजीययोः
वैजीयानाम्
ಸಪ್ತಮೀ
वैजीये
वैजीययोः
वैजीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैजीयः
वैजीयौ
वैजीयाः
ಸಂಬೋಧನ
वैजीय
वैजीयौ
वैजीयाः
ದ್ವಿತೀಯಾ
वैजीयम्
वैजीयौ
वैजीयान्
ತೃತೀಯಾ
वैजीयेन
वैजीयाभ्याम्
वैजीयैः
ಚತುರ್ಥೀ
वैजीयाय
वैजीयाभ्याम्
वैजीयेभ्यः
ಪಂಚಮೀ
वैजीयात् / वैजीयाद्
वैजीयाभ्याम्
वैजीयेभ्यः
ಷಷ್ಠೀ
वैजीयस्य
वैजीययोः
वैजीयानाम्
ಸಪ್ತಮೀ
वैजीये
वैजीययोः
वैजीयेषु


ಇತರರು