वैजापक विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैजापकः
वैजापकौ
वैजापकाः
संबोधन
वैजापक
वैजापकौ
वैजापकाः
द्वितीया
वैजापकम्
वैजापकौ
वैजापकान्
तृतीया
वैजापकेन
वैजापकाभ्याम्
वैजापकैः
चतुर्थी
वैजापकाय
वैजापकाभ्याम्
वैजापकेभ्यः
पंचमी
वैजापकात् / वैजापकाद्
वैजापकाभ्याम्
वैजापकेभ्यः
षष्ठी
वैजापकस्य
वैजापकयोः
वैजापकानाम्
सप्तमी
वैजापके
वैजापकयोः
वैजापकेषु
एक
द्वि
अनेक
प्रथमा
वैजापकः
वैजापकौ
वैजापकाः
सम्बोधन
वैजापक
वैजापकौ
वैजापकाः
द्वितीया
वैजापकम्
वैजापकौ
वैजापकान्
तृतीया
वैजापकेन
वैजापकाभ्याम्
वैजापकैः
चतुर्थी
वैजापकाय
वैजापकाभ्याम्
वैजापकेभ्यः
पञ्चमी
वैजापकात् / वैजापकाद्
वैजापकाभ्याम्
वैजापकेभ्यः
षष्ठी
वैजापकस्य
वैजापकयोः
वैजापकानाम्
सप्तमी
वैजापके
वैजापकयोः
वैजापकेषु
इतर