वैजापक ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैजापकम्
वैजापके
वैजापकानि
ಸಂಬೋಧನ
वैजापक
वैजापके
वैजापकानि
ದ್ವಿತೀಯಾ
वैजापकम्
वैजापके
वैजापकानि
ತೃತೀಯಾ
वैजापकेन
वैजापकाभ्याम्
वैजापकैः
ಚತುರ್ಥೀ
वैजापकाय
वैजापकाभ्याम्
वैजापकेभ्यः
ಪಂಚಮೀ
वैजापकात् / वैजापकाद्
वैजापकाभ्याम्
वैजापकेभ्यः
ಷಷ್ಠೀ
वैजापकस्य
वैजापकयोः
वैजापकानाम्
ಸಪ್ತಮೀ
वैजापके
वैजापकयोः
वैजापकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैजापकम्
वैजापके
वैजापकानि
ಸಂಬೋಧನ
वैजापक
वैजापके
वैजापकानि
ದ್ವಿತೀಯಾ
वैजापकम्
वैजापके
वैजापकानि
ತೃತೀಯಾ
वैजापकेन
वैजापकाभ्याम्
वैजापकैः
ಚತುರ್ಥೀ
वैजापकाय
वैजापकाभ्याम्
वैजापकेभ्यः
ಪಂಚಮೀ
वैजापकात् / वैजापकाद्
वैजापकाभ्याम्
वैजापकेभ्यः
ಷಷ್ಠೀ
वैजापकस्य
वैजापकयोः
वैजापकानाम्
ಸಪ್ತಮೀ
वैजापके
वैजापकयोः
वैजापकेषु


ಇತರರು