वैकुण्ठ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैकुण्ठः
वैकुण्ठौ
वैकुण्ठाः
ಸಂಬೋಧನ
वैकुण्ठ
वैकुण्ठौ
वैकुण्ठाः
ದ್ವಿತೀಯಾ
वैकुण्ठम्
वैकुण्ठौ
वैकुण्ठान्
ತೃತೀಯಾ
वैकुण्ठेन
वैकुण्ठाभ्याम्
वैकुण्ठैः
ಚತುರ್ಥೀ
वैकुण्ठाय
वैकुण्ठाभ्याम्
वैकुण्ठेभ्यः
ಪಂಚಮೀ
वैकुण्ठात् / वैकुण्ठाद्
वैकुण्ठाभ्याम्
वैकुण्ठेभ्यः
ಷಷ್ಠೀ
वैकुण्ठस्य
वैकुण्ठयोः
वैकुण्ठानाम्
ಸಪ್ತಮೀ
वैकुण्ठे
वैकुण्ठयोः
वैकुण्ठेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैकुण्ठः
वैकुण्ठौ
वैकुण्ठाः
ಸಂಬೋಧನ
वैकुण्ठ
वैकुण्ठौ
वैकुण्ठाः
ದ್ವಿತೀಯಾ
वैकुण्ठम्
वैकुण्ठौ
वैकुण्ठान्
ತೃತೀಯಾ
वैकुण्ठेन
वैकुण्ठाभ्याम्
वैकुण्ठैः
ಚತುರ್ಥೀ
वैकुण्ठाय
वैकुण्ठाभ्याम्
वैकुण्ठेभ्यः
ಪಂಚಮೀ
वैकुण्ठात् / वैकुण्ठाद्
वैकुण्ठाभ्याम्
वैकुण्ठेभ्यः
ಷಷ್ಠೀ
वैकुण्ठस्य
वैकुण्ठयोः
वैकुण्ठानाम्
ಸಪ್ತಮೀ
वैकुण्ठे
वैकुण्ठयोः
वैकुण्ठेषु


ಇತರರು