वैकर्णेय विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वैकर्णेयः
वैकर्णेयौ
वैकर्णेयाः
संबोधन
वैकर्णेय
वैकर्णेयौ
वैकर्णेयाः
द्वितीया
वैकर्णेयम्
वैकर्णेयौ
वैकर्णेयान्
तृतीया
वैकर्णेयेन
वैकर्णेयाभ्याम्
वैकर्णेयैः
चतुर्थी
वैकर्णेयाय
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
पंचमी
वैकर्णेयात् / वैकर्णेयाद्
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
षष्ठी
वैकर्णेयस्य
वैकर्णेययोः
वैकर्णेयानाम्
सप्तमी
वैकर्णेये
वैकर्णेययोः
वैकर्णेयेषु
 
एक
द्वि
अनेक
प्रथमा
वैकर्णेयः
वैकर्णेयौ
वैकर्णेयाः
सम्बोधन
वैकर्णेय
वैकर्णेयौ
वैकर्णेयाः
द्वितीया
वैकर्णेयम्
वैकर्णेयौ
वैकर्णेयान्
तृतीया
वैकर्णेयेन
वैकर्णेयाभ्याम्
वैकर्णेयैः
चतुर्थी
वैकर्णेयाय
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
पञ्चमी
वैकर्णेयात् / वैकर्णेयाद्
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
षष्ठी
वैकर्णेयस्य
वैकर्णेययोः
वैकर्णेयानाम्
सप्तमी
वैकर्णेये
वैकर्णेययोः
वैकर्णेयेषु