वैकर्ण ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैकर्णः
वैकर्णौ
वैकर्णाः
ସମ୍ବୋଧନ
वैकर्ण
वैकर्णौ
वैकर्णाः
ଦ୍ୱିତୀୟା
वैकर्णम्
वैकर्णौ
वैकर्णान्
ତୃତୀୟା
वैकर्णेन
वैकर्णाभ्याम्
वैकर्णैः
ଚତୁର୍ଥୀ
वैकर्णाय
वैकर्णाभ्याम्
वैकर्णेभ्यः
ପଞ୍ଚମୀ
वैकर्णात् / वैकर्णाद्
वैकर्णाभ्याम्
वैकर्णेभ्यः
ଷଷ୍ଠୀ
वैकर्णस्य
वैकर्णयोः
वैकर्णानाम्
ସପ୍ତମୀ
वैकर्णे
वैकर्णयोः
वैकर्णेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैकर्णः
वैकर्णौ
वैकर्णाः
ସମ୍ବୋଧନ
वैकर्ण
वैकर्णौ
वैकर्णाः
ଦ୍ୱିତୀୟା
वैकर्णम्
वैकर्णौ
वैकर्णान्
ତୃତୀୟା
वैकर्णेन
वैकर्णाभ्याम्
वैकर्णैः
ଚତୁର୍ଥୀ
वैकर्णाय
वैकर्णाभ्याम्
वैकर्णेभ्यः
ପଞ୍ଚମୀ
वैकर्णात् / वैकर्णाद्
वैकर्णाभ्याम्
वैकर्णेभ्यः
ଷଷ୍ଠୀ
वैकर्णस्य
वैकर्णयोः
वैकर्णानाम्
ସପ୍ତମୀ
वैकर्णे
वैकर्णयोः
वैकर्णेषु