वैकङ्कत ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वैकङ्कतः
वैकङ्कतौ
वैकङ्कताः
ସମ୍ବୋଧନ
वैकङ्कत
वैकङ्कतौ
वैकङ्कताः
ଦ୍ୱିତୀୟା
वैकङ्कतम्
वैकङ्कतौ
वैकङ्कतान्
ତୃତୀୟା
वैकङ्कतेन
वैकङ्कताभ्याम्
वैकङ्कतैः
ଚତୁର୍ଥୀ
वैकङ्कताय
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
ପଞ୍ଚମୀ
वैकङ्कतात् / वैकङ्कताद्
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
ଷଷ୍ଠୀ
वैकङ्कतस्य
वैकङ्कतयोः
वैकङ्कतानाम्
ସପ୍ତମୀ
वैकङ्कते
वैकङ्कतयोः
वैकङ्कतेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वैकङ्कतः
वैकङ्कतौ
वैकङ्कताः
ସମ୍ବୋଧନ
वैकङ्कत
वैकङ्कतौ
वैकङ्कताः
ଦ୍ୱିତୀୟା
वैकङ्कतम्
वैकङ्कतौ
वैकङ्कतान्
ତୃତୀୟା
वैकङ्कतेन
वैकङ्कताभ्याम्
वैकङ्कतैः
ଚତୁର୍ଥୀ
वैकङ्कताय
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
ପଞ୍ଚମୀ
वैकङ्कतात् / वैकङ्कताद्
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
ଷଷ୍ଠୀ
वैकङ्कतस्य
वैकङ्कतयोः
वैकङ्कतानाम्
ସପ୍ତମୀ
वैकङ्कते
वैकङ्कतयोः
वैकङ्कतेषु
ଅନ୍ୟ