वैंशतिकी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वैंशतिकी
वैंशतिक्यौ
वैंशतिक्यः
ಸಂಬೋಧನ
वैंशतिकि
वैंशतिक्यौ
वैंशतिक्यः
ದ್ವಿತೀಯಾ
वैंशतिकीम्
वैंशतिक्यौ
वैंशतिकीः
ತೃತೀಯಾ
वैंशतिक्या
वैंशतिकीभ्याम्
वैंशतिकीभिः
ಚತುರ್ಥೀ
वैंशतिक्यै
वैंशतिकीभ्याम्
वैंशतिकीभ्यः
ಪಂಚಮೀ
वैंशतिक्याः
वैंशतिकीभ्याम्
वैंशतिकीभ्यः
ಷಷ್ಠೀ
वैंशतिक्याः
वैंशतिक्योः
वैंशतिकीनाम्
ಸಪ್ತಮೀ
वैंशतिक्याम्
वैंशतिक्योः
वैंशतिकीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैंशतिकी
वैंशतिक्यौ
वैंशतिक्यः
ಸಂಬೋಧನ
वैंशतिकि
वैंशतिक्यौ
वैंशतिक्यः
ದ್ವಿತೀಯಾ
वैंशतिकीम्
वैंशतिक्यौ
वैंशतिकीः
ತೃತೀಯಾ
वैंशतिक्या
वैंशतिकीभ्याम्
वैंशतिकीभिः
ಚತುರ್ಥೀ
वैंशतिक्यै
वैंशतिकीभ्याम्
वैंशतिकीभ्यः
ಪಂಚಮೀ
वैंशतिक्याः
वैंशतिकीभ्याम्
वैंशतिकीभ्यः
ಷಷ್ಠೀ
वैंशतिक्याः
वैंशतिक्योः
वैंशतिकीनाम्
ಸಪ್ತಮೀ
वैंशतिक्याम्
वैंशतिक्योः
वैंशतिकीषु


ಇತರರು